B 142-5 Yoginīhṛdaya
Manuscript culture infobox
Filmed in: B 142/5
Title: Yoginīhṛdaya
Dimensions: 25 x 9 cm x 114 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/130
Remarks:
Reel No. B 142-5
Inventory No. 83247
Title Yoginīhṛdayadīpikā
Remarks paṭala 1–3
Author Amṛtānanda
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 25 x 9 cm
Binding Hole(s) none
Folios 115
Lines per Folio 7–10
Foliation figures in both margins on the verso
Place of Deposit NAK
Accession No. 1/130
Manuscript Features
Excerpts
Beginning
oṃ namaḥ śivāya ||
jagadvandyāv etau gaṇapavadukau(!) viśvavi(nna)tau
jagadrakṣāśīlau japaniratasāṃhityavaradau |
rathāṅge sannaddhau raviśaśikṛśānujvaladṛśau
mayi syātāṃ rakṣāpararasadhiyau saṃstavamayau ||
yad vidyāṃ jyotiṣāṃ jyotir jjayaty ekam anuttaraṃ ||
na tad bhāsayate sūryyo na śaśāṃko na pāvakaḥ |
vimarṣarūpiṇī śaktir asya viśvaguroḥ parā ||
parisphurati saikāpi nānānāmānurūpiṇī |
paśyaṃty ādikramād etau vyayaṃ prāpnontarātmanā(!) || (fol. 1v1–5)
End
niścalaparaśiva(tā)dātmāparokṣānubhāvaśālinīgurukaṭākṣavīkṣaṇatryuṭitapāśajālaḥ(!) parisphurat | paramaśivāntāvijñānāt kathaṃcit na vicintayet | iti sarvatrāsaṃbhavi kathaṃcin na paśyed ity arthaḥ | śivenātirahasyatvāde(!) vispaṣṭatayoditam (tad bhū)panātha(vaca)nāt vivṛtaṃ mokṣam acyutaṃ || || (fol. 115r2–5)
Colophon
iti śrīmadparivrājakācāryyasahajānaṃdanāthaśiṣya-śrīmadanānanda(!)viracitāyāṃ yoginīhṛdayadīpikāyāṃ pūjāsaṃketako nāma tṛtīyaḥ paṭalaḥ ||
samāptaś cāyaṃ graṃthaḥ || namas tasyai || (fol. 115r5–6)
Sub-colophon
iti śrīmadamṛtānaṃdaviracitāyāṃ yoginīhṛdayadīpikāyāṃ yaṃtrasaṃketako nāma prathamaḥ paṭalaḥ || (fol. 37r9)
iti śrīparamahaṃsaparivrājakācāryya-śrīsahajānaṃdaśiṣyāmṛtānaṃdapādeśvara-racitāyāṃ yoginīhṛdayadīpikāyāṃ maṃtrasaṃketako nāma dvitīyaḥ paṭalaḥ || (fol. 73v9–10)
Microfilm Details
Reel No. B 142/5
Date of Filming 21-10-1971
Exposures 125
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by BK/RK
Date 03-09-2012
Bibliography